B 326-40 Grahalāghava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 326/40
Title: Grahalāghava
Dimensions: 24.3 x 10.7 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2873
Remarks:
Reel No. B 326-40 Inventory No. 39854
Title Grahalāghavaṭīkā
Author Gaṇeśa Daivajña
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.3 x 10.7 cm
Folios 25
Lines per Folio 8–9
Foliation figures in the upper left-hand margin under the abbreviaiton gra. lā mū. (somewhere gra. mū.) and in the lower right-hand margin under the word rāmaḥ on the verso, the last folio (which contains colophon of the MS) is foliated twice but text is not double. So, the second one should be fol. 25.
Scribe Vīreśvara
Date of Copying VS 1869, ŚS 1734
Place of Deposit NAK
Accession No. 5/2873
Manuscript Features
At the very beginning of the MS, a folio appears ... idaṃ m uparāge tāḍapatre likhitvā lalāṭe badhnīyāt .
Excerpts
Beginning
|| śrīgaṇeśaṃ bhaje ||
joti (!) prabodhajananī pariśodhyacittaṃ
tatsūktakarmacaraṇair gahanārthapūrṇā ||
svalpākṣa(2)rāpi ca tadaṃśakṛtairupāyair
vyaktīkṛtā jayati keśavavākśrutiś ca || 1 ||
paribhagnasamaurvikeśacā(3)paṃ
dṛḍhaguṇahāralasat suvṛtt⟪i⟫abāhuṃ ||
suphalapradamātranṛprabhaṃ tat
smara rāmaṃ karaṇaṃ ca viṣṇurūpaṃ || 2 || (fol. 1v1–3)
End
khatrighnaṃ tithirahitaṃ niragracakrāṃ
(9) gāṃ śāṭhyaṃ pṛthagam (utobdhiṣaṭkalabdhau) ||
ūnāhair viyutamahagraṇo bhave (!)
dvārasyāccharahatayuk gaṇobjā(10)t (!) 16
cakranighnadhruvopetāḥ svakṣepādyuṇo vabhet ||
kheṭair ūnāsyur †iṣṭāhedvayabdhīdrālpaḥ† (24v1) śako yadi || 17 || || || (fol. 24r8–24v1)
Colophon
iti śrīsakalāgamācāryaśrīkeśavasāṃvatsarātmajaśrīgaṇeśadaivajñaviracite (2) siṃddhāṃtarahasye (!) grahalāghavākhye cāṃgādhikāro (!) nāma ṣoḍaśaḥ samāptaḥ || || ❁ || || ❁ || 64 || ❁ || (3)
śāke vedakṛśānubhūdharadharā tulye ca pauśābhidhe
māse kṛṣṇasupakṣake gragatithau (!) maṃdābhide (!) vāsare ||
śrī(4)siṃddhāṃtarahasyasaṃjñakam (!) idaṃ graṃthaṃ hi vīreśvare-
ṇātre yaṃ kalaśeśvarāc ca nikaṭe karṇaṃ mayā lekhitam || (!) || (5) || saṃvat || 1869 śake 1734 || pauṣamāse kṛṣṇapakṣe | 1 || maṃdavāsare likhitaṃ vireśvareṇa (!) jyotirvidasya (6) pustakaṃ svārthaṃ parārthaṃ ca | |
śrīgurubhyo namaḥ ||
śrīsarasvatyai namaḥ || || |
śrīgaṇapataye namaḥ || || || (7) || || || || || || || śubhaṃ bhūyāt || || || || || || || || (fol. 24v1–6)
Microfilm Details
Reel No. B 326/40
Date of Filming 21-07-1972
Exposures 29
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 20v–21r
Catalogued by MS
Date 14-05-2007
Bibliography